Original

तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः ।रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥ १९ ॥

Segmented

तस्य अस्यतः धनुः भीमः चकर्त निशितैः त्रिभिः रथनीडात् च यन्तारम् भल्लेन अपातयत् क्षितौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
रथनीडात् रथनीड pos=n,g=m,c=5,n=s
pos=i
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s