Original

महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः ।आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥ १८ ॥

Segmented

महा-वेगैः प्रसन्न-अग्रैः शातकुम्भ-परिष्कृतैः आहनद् भरत-श्रेष्ठ भीमम् वैकर्तनः शरैः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
शातकुम्भ शातकुम्भ pos=n,comp=y
परिष्कृतैः परिष्कृ pos=va,g=m,c=3,n=p,f=part
आहनद् आहन् pos=v,p=3,n=s,l=lun
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p