Original

राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् ।पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥ १७ ॥

Segmented

राजन् वैकर्तनो भीमम् क्रुद्धः क्रुद्धम् अरिंदमम् पराक्रान्तम् पराक्रम्य विव्याध त्रिंशता शरैः

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पराक्रम्य पराक्रम् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p