Original

संजय उवाच ।शृणु राजन्यथा वृत्तः संग्रामः कर्णभीमयोः ।परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव ॥ १६ ॥

Segmented

संजय उवाच शृणु राजन् यथा वृत्तः संग्रामः कर्ण-भीमयोः परस्पर-वध-प्रेप्सु वने कुञ्जरयोः इव

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
संग्रामः संग्राम pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
भीमयोः भीम pos=n,g=m,c=6,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
प्रेप्सु प्रेप्सु pos=a,g=m,c=6,n=d
वने वन pos=n,g=n,c=7,n=s
कुञ्जरयोः कुञ्जर pos=n,g=m,c=6,n=d
इव इव pos=i