Original

तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे ।अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥ १५ ॥

Segmented

तस्मात् मे संजय ब्रूहि कर्ण-भीमौ यथा रणे अयुध्येताम् युधि श्रेष्ठौ परस्पर-वध-एषिनः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,comp=y
भीमौ भीम pos=a,g=m,c=1,n=d
यथा यथा pos=i
रणे रण pos=n,g=m,c=7,n=s
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
युधि युध् pos=n,g=f,c=7,n=s
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d