Original

तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः ।हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥ १४ ॥

Segmented

तानि दुःखानि अनेकानि विप्रकारान् च सर्वशः हृदि कृत्वा महा-बाहुः भीमो ऽयुध्यत सूतजम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
विप्रकारान् विप्रकार pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽयुध्यत युध् pos=v,p=3,n=s,l=lan
सूतजम् सूतज pos=n,g=m,c=2,n=s