Original

शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः ।अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः ॥ १३ ॥

Segmented

शम-कामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः अशक्त इति मन्वानैः पुत्रैः मम निराकृतः

Analysis

Word Lemma Parse
शम शम pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सदा सदा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
दीर्घप्रेक्षी दीर्घप्रेक्षिन् pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अशक्त अशक्त pos=a,g=m,c=1,n=s
इति इति pos=i
मन्वानैः मन् pos=va,g=m,c=3,n=p,f=part
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
निराकृतः निराकृ pos=va,g=m,c=1,n=s,f=part