Original

पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना ।धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥ १२ ॥

Segmented

पुत्र-स्नेह-अभिभूतेन मया च अपि अकृतात्मना धर्मे स्थिता महात्मानो निकृताः पाण्डु-नन्दनाः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
अपि अपि pos=i
अकृतात्मना अकृतात्मन् pos=a,g=m,c=3,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
निकृताः निकृ pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p