Original

निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् ।जितानित्येव मन्वानः पाण्डवानवमन्यते ॥ ११ ॥

Segmented

निकृत्या निकृति-प्रज्ञः राज्यम् हृत्वा महात्मनाम् जितान् इति एव मन्वानः पाण्डवान् अवमन्यते

Analysis

Word Lemma Parse
निकृत्या निकृति pos=n,g=f,c=3,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
जितान् जि pos=va,g=m,c=2,n=p,f=part
इति इति pos=i
एव एव pos=i
मन्वानः मन् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat