Original

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः ।मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥ १० ॥

Segmented

धनम् धनेश्वरस्य इव हृत्वा पार्थस्य मे सुतः मधु-प्रेप्सुः इव अबुद्धि प्रपातम् न अवबुध्यते

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
धनेश्वरस्य धनेश्वर pos=n,g=m,c=6,n=s
इव इव pos=i
हृत्वा हृ pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
इव इव pos=i
अबुद्धि अबुद्धि pos=a,g=m,c=1,n=s
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat