Original

ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च ।विराटनगरे चैव प्राप्तं दुःखमरिंदमः ॥ ९ ॥

Segmented

ततो भीमः स्मरन् क्लेशान् अक्ष-द्यूते वने ऽपि च विराट-नगरे च एव प्राप्तम् दुःखम् अरिंदमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
अक्ष अक्ष pos=n,comp=y
द्यूते द्यूत pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s