Original

व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ ।शरभाविव संक्रुद्धौ युयुधाते परस्परम् ॥ ८ ॥

Segmented

व्याघ्रौ इव सु संरब्धौ श्येनौ इव च शीघ्र-गौ शरभौ इव संक्रुद्धौ युयुधाते परस्परम्

Analysis

Word Lemma Parse
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
इव इव pos=i
सु सु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
श्येनौ श्येन pos=n,g=m,c=1,n=d
इव इव pos=i
pos=i
शीघ्र शीघ्र pos=a,comp=y
गौ pos=a,g=m,c=1,n=d
शरभौ शरभ pos=n,g=m,c=1,n=d
इव इव pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
युयुधाते युध् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s