Original

क्रोधरक्तेक्षणौ क्रुद्धौ निःश्वसन्तौ महारथौ ।युद्धेऽन्योन्यं समासाद्य ततक्षतुररिंदमौ ॥ ७ ॥

Segmented

क्रोध-रक्त-ईक्षणौ क्रुद्धौ निःश्वसन्तौ महा-रथा युद्धे ऽन्योन्यम् समासाद्य ततक्षतुः अरिंदमौ

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणौ ईक्षण pos=n,g=m,c=1,n=d
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
निःश्वसन्तौ निःश्वस् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d