Original

संरब्धौ हि महाबाहू परस्परवधैषिणौ ।अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः ॥ ६ ॥

Segmented

संरब्धौ हि महा-बाहू परस्पर-वध-एषिनः अन्योन्यम् ईक्षाम् चक्राते दह् इव लोचनैः

Analysis

Word Lemma Parse
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ईक्षाम् ईक्षा pos=n,g=f,c=2,n=s
चक्राते कृ pos=v,p=3,n=d,l=lit
दह् दह् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
लोचनैः लोचन pos=n,g=n,c=3,n=p