Original

पुनरेव ततो राजन्महानासीत्सुदारुणः ।विमर्दः सूतपुत्रस्य भीमस्य च विशां पते ॥ ५ ॥

Segmented

पुनः एव ततो राजन् महान् आसीत् सु दारुणः विमर्दः सूतपुत्रस्य भीमस्य च विशाम् पते

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s