Original

चापशब्दं महत्कृत्वा तलशब्दं च भैरवम् ।अभ्यवर्तत राधेयो भीमसेनरथं प्रति ॥ ४ ॥

Segmented

चाप-शब्दम् महत् कृत्वा तल-शब्दम् च भैरवम् अभ्यवर्तत राधेयो भीमसेन-रथम् प्रति

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
शब्दम् शब्द pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
तल तल pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
भैरवम् भैरव pos=a,g=m,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
राधेयो राधेय pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i