Original

मनुष्याश्वगजानां च शरीरैर्गतजीवितैः ।क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ ॥ ३९ ॥

Segmented

मनुष्य-अश्व-गजानाम् च शरीरैः गत-जीवितैः क्षणेन भूमिः संजज्ञे संवृता भरत-ऋषभ

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
अश्व अश्व pos=n,comp=y
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
शरीरैः शरीर pos=n,g=n,c=3,n=p
गत गम् pos=va,comp=y,f=part
जीवितैः जीवित pos=n,g=n,c=3,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s