Original

तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढाहताः ।इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥ ३७ ॥

Segmented

तत्र आधिरथि-भीमाभ्याम् शरैः मुक्तैः दृढ-आहताः इषु-पातम् अतिक्रम्य पेतुः अश्व-नर-द्विपाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आधिरथि आधिरथि pos=n,comp=y
भीमाभ्याम् भीम pos=n,g=m,c=3,n=d
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
दृढ दृढ pos=a,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
इषु इषु pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
पेतुः पत् pos=v,p=3,n=p,l=lit
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p