Original

संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिंदमम् ।अतिभारममन्येतां भीमे कृष्णधनंजयौ ॥ ३६ ॥

Segmented

संसक्तम् सूतपुत्रेण दृष्ट्वा भीमम् अरिंदमम् अति भारम् अमन्येताम् भीमे कृष्ण-धनंजयौ

Analysis

Word Lemma Parse
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अति अति pos=i
भारम् भार pos=n,g=m,c=2,n=s
अमन्येताम् मन् pos=v,p=3,n=d,l=lan
भीमे भीम pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d