Original

ताभ्यां मुक्ता व्यकाशन्त कङ्कबर्हिणवाससः ।पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ ३५ ॥

Segmented

ताभ्याम् मुक्ता व्यकाशन्त कङ्क-बर्हिण-वाससः पङ्क्त्यः शरदि मत्तानाम् सारसानाम् इव अम्बरे

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
मुक्ता मुच् pos=va,g=f,c=1,n=p,f=part
व्यकाशन्त विकाश् pos=v,p=3,n=p,l=lan
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=f,c=1,n=p
पङ्क्त्यः पङ्क्ति pos=n,g=f,c=1,n=p
शरदि शरद् pos=n,g=f,c=7,n=s
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
सारसानाम् सारस pos=n,g=m,c=6,n=p
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s