Original

सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ ।भास्वरं व्योम चक्राते वह्न्युल्काभिरिव प्रभो ॥ ३४ ॥

Segmented

सुवर्ण-विकृतान् बाणान् प्रमुच् अरिंदमौ भास्वरम् व्योम चक्राते वह्नि-उल्काभिः इव प्रभो

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
प्रमुच् प्रमुच् pos=va,g=m,c=1,n=d,f=part
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
व्योम व्योमन् pos=n,g=n,c=2,n=s
चक्राते कृ pos=v,p=3,n=d,l=lit
वह्नि वह्नि pos=n,comp=y
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s