Original

तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ३३ ॥

Segmented

तौ अन्योन्यम् जिघांसन्तौ शरैः तीक्ष्णैः महा-रथा प्रेक्षणीयतरौ आस्ताम् वृष्टिमत् इव अम्बुदौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जिघांसन्तौ जिघांस् pos=va,g=m,c=1,n=d,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
प्रेक्षणीयतरौ प्रेक्षणीयतर pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
वृष्टिमत् वृष्टिमत् pos=a,g=m,c=1,n=d
इव इव pos=i
अम्बुदौ अम्बुद pos=n,g=m,c=1,n=d