Original

छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः ।शरजालावृतं व्योम चक्राते शरवृष्टिभिः ॥ ३२ ॥

Segmented

छादयन्तौ हि शत्रु-घ्नौ अन्योन्यम् सायकैः शितैः शर-जाल-आवृतम् व्योम चक्राते शर-वृष्टिभिः

Analysis

Word Lemma Parse
छादयन्तौ छादय् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
शत्रु शत्रु pos=n,comp=y
घ्नौ घ्न pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
व्योम व्योमन् pos=n,g=n,c=2,n=s
चक्राते कृ pos=v,p=3,n=d,l=lit
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p