Original

तयोः प्रैक्षन्त संमर्दं संनिकृष्टमहास्त्रयोः ।तव दुर्मन्त्रिते राजन्सपुत्रस्य विशां पते ॥ ३१ ॥

Segmented

तयोः प्रैक्षन्त संमर्दम् संनिकृष्ट-महा-अस्त्रयोः तव दुर्मन्त्रिते राजन् स पुत्रस्य विशाम् पते

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
संमर्दम् सम्मर्द pos=n,g=m,c=2,n=s
संनिकृष्ट संनिकृष्ट pos=a,comp=y
महा महत् pos=a,comp=y
अस्त्रयोः अस्त्र pos=n,g=m,c=6,n=d
तव त्वद् pos=n,g=,c=6,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s