Original

समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः ।नालक्षयञ्जयं व्यक्तमेकैकस्य निवारणे ॥ ३० ॥

Segmented

समाजम् इव तत् चित्रम् प्रेक्षमाणा महा-रथाः न अलक्षयन् जयम् व्यक्तम् एकैकस्य निवारणे

Analysis

Word Lemma Parse
समाजम् समाज pos=n,g=m,c=2,n=s
इव इव pos=i
तत् तद् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अलक्षयन् लक्षय् pos=v,p=3,n=p,l=lan
जयम् जय pos=n,g=m,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
निवारणे निवारण pos=n,g=n,c=7,n=s