Original

क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशां पते ।भीमसेनममन्यन्त वैवस्वतमुखे हुतम् ॥ ३ ॥

Segmented

क्रुद्धम् आधिरथिम् दृष्ट्वा पुत्राः ते विशाम् पते भीमसेनम् अमन्यन्त वैवस्वत-मुखे हुतम्

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आधिरथिम् आधिरथि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
वैवस्वत वैवस्वत pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
हुतम् हु pos=va,g=m,c=2,n=s,f=part