Original

संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ ।संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥ २८ ॥

Segmented

संरब्धौ क्रोध-ताम्र-अक्षौ प्रेक्ष्य कर्ण-वृकोदरौ संत्रस्ताः समकम्पन्त त्वदीयानाम् महा-रथाः

Analysis

Word Lemma Parse
संरब्धौ संरभ् pos=va,g=m,c=2,n=d,f=part
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=2,n=d
प्रेक्ष्य प्रेक्ष् pos=vi
कर्ण कर्ण pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p