Original

ऋश्यवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः ।निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥ २६ ॥

Segmented

ऋश्य-वर्णान् हयान् कर्कैः मिश्रान् मारुत-रंहस् निरीक्ष्य तव पुत्राणाम् हाहाकृतम् अभूद् बलम्

Analysis

Word Lemma Parse
ऋश्य ऋश्य pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
कर्कैः कर्क pos=a,g=m,c=3,n=p
मिश्रान् मिश्र pos=a,g=m,c=2,n=p
मारुत मारुत pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
निरीक्ष्य निरीक्ष् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
बलम् बल pos=n,g=n,c=1,n=s