Original

अश्वानृश्यसवर्णांस्तु हंसवर्णैर्हयोत्तमैः ।व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्शरैः ॥ २५ ॥

Segmented

अश्वान् ऋश्य-सवर्णान् तु हंस-वर्णैः हय-उत्तमैः व्यामिश्रयद् रणे कर्णः पाण्डवम् छादयञ् शरैः

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
ऋश्य ऋश्य pos=n,comp=y
सवर्णान् सवर्ण pos=a,g=m,c=2,n=p
तु तु pos=i
हंस हंस pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
व्यामिश्रयद् व्यामिश्रय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
छादयञ् छादय् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p