Original

ततः प्रध्माप्य जलजं भेरीशतनिनादितम् ।अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥ २३ ॥

Segmented

ततः प्रध्माप्य जलजम् भेरी-शत-निनादितम् अक्षुभ्यत बलम् हर्षाद् उद्धूत इव सागरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रध्माप्य प्रध्मापय् pos=vi
जलजम् जलज pos=n,g=m,c=2,n=s
भेरी भेरी pos=n,comp=y
शत शत pos=n,comp=y
निनादितम् निनादय् pos=va,g=m,c=2,n=s,f=part
अक्षुभ्यत क्षुभ् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
उद्धूत उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s