Original

स तोत्त्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः ।अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥ २१ ॥

Segmented

स तोत्त्रैः इव मातङ्गो वार्यमाणः पतत्रिभिः अभ्यधावद् असंभ्रान्तः सूतपुत्रम् वृकोदरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
मातङ्गो मातंग pos=n,g=m,c=1,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s