Original

महारथो महाबाहुर्महावेगैर्महाबलः ।विव्याधाधिरथिर्भीमं नवभिर्निशितैः शरैः ॥ २० ॥

Segmented

महा-रथः महा-बाहुः महा-वेगैः महा-बलः विव्याध आधिरथि भीमम् नवभिः निशितैः शरैः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p