Original

संजय उवाच ।भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् ।रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥ २ ॥

Segmented

संजय उवाच भीमसेनम् रणे दृष्ट्वा ज्वलन्तम् इव पावकम् रथम् अन्यम् समास्थाय विधिवत् कल्पितम् पुनः अभ्ययात् पाण्डवम् कर्णो वात-उद्धूतः इव अर्णवः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
विधिवत् विधिवत् pos=i
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s