Original

ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् ।व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥ १९ ॥

Segmented

ततः प्रहस्य आधिरथि तूर्णम् अस्यञ् शिताञ् शरान् व्यधमद् भीमसेनस्य शर-जालानि पत्रिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अस्यञ् अस् pos=va,g=m,c=1,n=s,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p