Original

ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् ।चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥ १७ ॥

Segmented

ततो विस्फार्य सु महत् हेम-पृष्ठम् दुरासदम् चापम् भरत-शार्दूलः त्यक्त-आत्मा कर्णम् अभ्ययात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फार्य विस्फारय् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan