Original

बाल्यात्प्रभृति चारिघ्नस्तानि दुःखानि चिन्तयन् ।निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥ १६ ॥

Segmented

बाल्यात् प्रभृति च अरि-घ्नः तानि दुःखानि चिन्तयन् निरविद्यत धर्म-आत्मा जीवितेन वृकोदरः

Analysis

Word Lemma Parse
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
pos=i
अरि अरि pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
निरविद्यत निर्विद् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s