Original

तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह ।विषमस्थान्समस्थो हि संरम्भाद्गतचेतसः ॥ १५ ॥

Segmented

तृणीकृत्य च यत् पार्थान् ते पुत्रो ववल्ग ह विषम-स्थान् सम-स्थः हि संरम्भाद् गत-चेतसः

Analysis

Word Lemma Parse
तृणीकृत्य तृणीकृ pos=vi
pos=i
यत् यत् pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ववल्ग वल्ग् pos=v,p=3,n=s,l=lit
pos=i
विषम विषम pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
सम सम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हि हि pos=i
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s