Original

यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः ।परुषाण्युक्तवान्कर्णः सभायां संनिधौ तव ॥ १४ ॥

Segmented

यत् च अपि तान् प्रव्रजतः कृष्णाजिन-निवासिनः परुषानि उक्तवान् कर्णः सभायाम् संनिधौ तव

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रव्रजतः प्रव्रज् pos=va,g=m,c=2,n=p,f=part
कृष्णाजिन कृष्णाजिन pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=2,n=p
परुषानि परुष pos=n,g=n,c=2,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s