Original

समक्षं तव कौरव्य यदूचुः कुरवस्तदा ।दासीभोगेन कृष्णां च भोक्तुकामाः सुतास्तव ॥ १३ ॥

Segmented

समक्षम् तव कौरव्य यद् ऊचुः कुरवः तदा दासी-भोगेन कृष्णाम् च भोक्तु-कामाः सुताः ते

Analysis

Word Lemma Parse
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
तदा तदा pos=i
दासी दासी pos=n,comp=y
भोगेन भोग pos=n,g=m,c=3,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
भोक्तु भोक्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s