Original

पतिमन्यं परीप्सस्व न सन्ति पतयस्तव ।नरकं पतिताः पार्थाः सर्वे षण्ढतिलोपमाः ॥ १२ ॥

Segmented

पतिम् अन्यम् परीप्सस्व न सन्ति पतयः ते नरकम् पतिताः पार्थाः सर्वे षण्ढतिल-उपमाः

Analysis

Word Lemma Parse
पतिम् पति pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
परीप्सस्व परीप्स् pos=v,p=2,n=s,l=lot
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
पतयः पति pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
षण्ढतिल षण्ढतिल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p