Original

दग्धुमैच्छश्च यत्कुन्तीं सपुत्रां त्वमनागसम् ।कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥ ११ ॥

Segmented

दग्धुम् ऐच्छः च यत् कुन्तीम् स पुत्राम् त्वम् अनागसम् कृष्णायाः च परिक्लेशम् सभ-मध्ये दुरात्मभिः

Analysis

Word Lemma Parse
दग्धुम् दह् pos=vi
ऐच्छः इष् pos=v,p=2,n=s,l=lan
pos=i
यत् यत् pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
pos=i
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनागसम् अनागस् pos=a,g=f,c=2,n=s
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p