Original

राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः ।सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥ १० ॥

Segmented

राष्ट्राणाम् स्फीत-रत्नानाम् हरणम् च ते आत्मजैः सततम् च परिक्लेशान् स पुत्रेण त्वया कृतान्

Analysis

Word Lemma Parse
राष्ट्राणाम् राष्ट्र pos=n,g=n,c=6,n=p
स्फीत स्फीत pos=a,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
हरणम् हरण pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
सततम् सततम् pos=i
pos=i
परिक्लेशान् परिक्लेश pos=n,g=m,c=2,n=p
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतान् कृ pos=va,g=m,c=2,n=p,f=part