Original

धृतराष्ट्र उवाच ।यस्मिञ्जयाशा सततं पुत्राणां मम संजय ।तं दृष्ट्वा विमुखं संख्ये किं नु दुर्योधनोऽब्रवीत् ।कर्णो वा समरे तात किमकार्षीदतः परम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच यस्मिञ् जय-आशा सततम् पुत्राणाम् मम संजय तम् दृष्ट्वा विमुखम् संख्ये किम् नु दुर्योधनो ऽब्रवीत् कर्णो वा समरे तात किम् अकार्षीद् अतः परम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
सततम् सततम् pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विमुखम् विमुख pos=a,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्णो कर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अकार्षीद् कृ pos=v,p=3,n=s,l=lun
अतः अतस् pos=i
परम् परम् pos=i