Original

एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् ।यद्गतं गतमेवेह शेषं चिन्तय मानद ॥ ९ ॥

Segmented

एवम् गते तु कृत्ये ऽस्मिन् ब्रूहि यत् ते विवक्षितम् यद् गतम् गतम् एव इह शेषम् चिन्तय मानद

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
कृत्ये कृत्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विवक्षितम् विवक्षित pos=n,g=n,c=1,n=s
यद् यत् pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
गतम् गम् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
इह इह pos=i
शेषम् शेष pos=a,g=n,c=2,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
मानद मानद pos=a,g=m,c=8,n=s