Original

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः ॥ ८ ॥

Segmented

नाश एव तु मे नूनम् मन्दभाग्यस्य संयुगे यत्र त्वाम् पुरुष-व्याघ्रम् अतिक्रान्ताः त्रयः रथाः

Analysis

Word Lemma Parse
नाश नाश pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
नूनम् नूनम् pos=i
मन्दभाग्यस्य मन्दभाग्य pos=a,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अतिक्रान्ताः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p