Original

तथैव भीमसेनेन लोकः संवदते भृशम् ।कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः ॥ ७ ॥

Segmented

तथा एव भीमसेनेन लोकः संवदते भृशम् कथम् द्रोणो जितः संख्ये धनुर्वेदस्य पारगः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
लोकः लोक pos=n,g=m,c=1,n=s
संवदते संवद् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
कथम् कथम् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
धनुर्वेदस्य धनुर्वेद pos=n,g=m,c=6,n=s
पारगः पारग pos=a,g=m,c=1,n=s