Original

यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ।कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥ ५ ॥

Segmented

यदि तावद् रणे पार्थो व्यतिक्रान्तो महा-रथः कथम् सात्यकि-भीमाभ्याम् व्यतिक्रान्तो ऽसि मानद

Analysis

Word Lemma Parse
यदि यदि pos=i
तावद् तावत् pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
सात्यकि सात्यकि pos=n,comp=y
भीमाभ्याम् भीम pos=n,g=m,c=3,n=d
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s