Original

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ।संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः ।व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥ ४ ॥

Segmented

विजित्य सर्व-सैन्यानि सु महान्ति महा-रथाः सम्प्राप्ताः सिन्धुराजस्य समीपम् अरि-कर्शनाः व्यायच्छन्ति च तत्र अपि सर्व एव अपराजिताः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अरि अरि pos=n,comp=y
कर्शनाः कर्शन pos=a,g=m,c=1,n=p
व्यायच्छन्ति व्यायम् pos=v,p=3,n=p,l=lat
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अपराजिताः अपराजित pos=a,g=m,c=1,n=p