Original

पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ ।रथमन्यं समारुह्य धनंजयमभीयतुः ॥ ३६ ॥

Segmented

पाञ्चालानाम् तु मुख्यौ तौ राज-पुत्रौ महा-बलौ रथम् अन्यम् समारुह्य धनंजयम् अभीयतुः

Analysis

Word Lemma Parse
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
तु तु pos=i
मुख्यौ मुख्य pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
रथम् रथ pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अभीयतुः अभी pos=v,p=3,n=d,l=lit