Original

हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः ।मद्रराजरथं तूर्णमारुरोह परंतपः ॥ ३५ ॥

Segmented

हत्वा च एनम् स पुत्रः ते हत-अश्वः हत-सारथिः मद्र-राज-रथम् तूर्णम् आरुरोह परंतपः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s